Declension table of ?noḍanīya

Deva

MasculineSingularDualPlural
Nominativenoḍanīyaḥ noḍanīyau noḍanīyāḥ
Vocativenoḍanīya noḍanīyau noḍanīyāḥ
Accusativenoḍanīyam noḍanīyau noḍanīyān
Instrumentalnoḍanīyena noḍanīyābhyām noḍanīyaiḥ noḍanīyebhiḥ
Dativenoḍanīyāya noḍanīyābhyām noḍanīyebhyaḥ
Ablativenoḍanīyāt noḍanīyābhyām noḍanīyebhyaḥ
Genitivenoḍanīyasya noḍanīyayoḥ noḍanīyānām
Locativenoḍanīye noḍanīyayoḥ noḍanīyeṣu

Compound noḍanīya -

Adverb -noḍanīyam -noḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria