सुबन्तावली ?निश्चत्वारिंशा

Roma

स्त्रीएकद्विबहु
प्रथमानिश्चत्वारिंशा निश्चत्वारिंशे निश्चत्वारिंशाः
सम्बोधनम्निश्चत्वारिंशे निश्चत्वारिंशे निश्चत्वारिंशाः
द्वितीयानिश्चत्वारिंशाम् निश्चत्वारिंशे निश्चत्वारिंशाः
तृतीयानिश्चत्वारिंशया निश्चत्वारिंशाभ्याम् निश्चत्वारिंशाभिः
चतुर्थीनिश्चत्वारिंशायै निश्चत्वारिंशाभ्याम् निश्चत्वारिंशाभ्यः
पञ्चमीनिश्चत्वारिंशायाः निश्चत्वारिंशाभ्याम् निश्चत्वारिंशाभ्यः
षष्ठीनिश्चत्वारिंशायाः निश्चत्वारिंशयोः निश्चत्वारिंशानाम्
सप्तमीनिश्चत्वारिंशायाम् निश्चत्वारिंशयोः निश्चत्वारिंशासु

अव्यय ॰निश्चत्वारिंशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria