सुबन्तावली ?नित्यगति

Roma

नपुंसकम्एकद्विबहु
प्रथमानित्यगति नित्यगतिनी नित्यगतीनि
सम्बोधनम्नित्यगति नित्यगतिनी नित्यगतीनि
द्वितीयानित्यगति नित्यगतिनी नित्यगतीनि
तृतीयानित्यगतिना नित्यगतिभ्याम् नित्यगतिभिः
चतुर्थीनित्यगतिने नित्यगतिभ्याम् नित्यगतिभ्यः
पञ्चमीनित्यगतिनः नित्यगतिभ्याम् नित्यगतिभ्यः
षष्ठीनित्यगतिनः नित्यगतिनोः नित्यगतीनाम्
सप्तमीनित्यगतिनि नित्यगतिनोः नित्यगतिषु

समास नित्यगति

अव्यय ॰नित्यगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria