सुबन्तावली ?नित्यायुक्त

Roma

पुमान्एकद्विबहु
प्रथमानित्यायुक्तः नित्यायुक्तौ नित्यायुक्ताः
सम्बोधनम्नित्यायुक्त नित्यायुक्तौ नित्यायुक्ताः
द्वितीयानित्यायुक्तम् नित्यायुक्तौ नित्यायुक्तान्
तृतीयानित्यायुक्तेन नित्यायुक्ताभ्याम् नित्यायुक्तैः नित्यायुक्तेभिः
चतुर्थीनित्यायुक्ताय नित्यायुक्ताभ्याम् नित्यायुक्तेभ्यः
पञ्चमीनित्यायुक्तात् नित्यायुक्ताभ्याम् नित्यायुक्तेभ्यः
षष्ठीनित्यायुक्तस्य नित्यायुक्तयोः नित्यायुक्तानाम्
सप्तमीनित्यायुक्ते नित्यायुक्तयोः नित्यायुक्तेषु

समास नित्यायुक्त

अव्यय ॰नित्यायुक्तम् ॰नित्यायुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria