सुबन्तावली ?निस्तन्द्री आ

Roma

स्त्रीएकद्विबहु
प्रथमानिस्तन्द्री आ निस्तन्द्री ए निस्तन्द्री आः
सम्बोधनम्निस्तन्द्री ए निस्तन्द्री ए निस्तन्द्री आः
द्वितीयानिस्तन्द्री आम् निस्तन्द्री ए निस्तन्द्री आः
तृतीयानिस्तन्द्री अया निस्तन्द्री आभ्याम् निस्तन्द्री आभिः
चतुर्थीनिस्तन्द्री आयै निस्तन्द्री आभ्याम् निस्तन्द्री आभ्यः
पञ्चमीनिस्तन्द्री आयाः निस्तन्द्री आभ्याम् निस्तन्द्री आभ्यः
षष्ठीनिस्तन्द्री आयाः निस्तन्द्री अयोः निस्तन्द्री आनाम्
सप्तमीनिस्तन्द्री आयाम् निस्तन्द्री अयोः निस्तन्द्री आसु

अव्यय ॰निस्तन्द्री अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria