सुबन्तावली ?निस्तृणकण्टका

Roma

स्त्रीएकद्विबहु
प्रथमानिस्तृणकण्टका निस्तृणकण्टके निस्तृणकण्टकाः
सम्बोधनम्निस्तृणकण्टके निस्तृणकण्टके निस्तृणकण्टकाः
द्वितीयानिस्तृणकण्टकाम् निस्तृणकण्टके निस्तृणकण्टकाः
तृतीयानिस्तृणकण्टकया निस्तृणकण्टकाभ्याम् निस्तृणकण्टकाभिः
चतुर्थीनिस्तृणकण्टकायै निस्तृणकण्टकाभ्याम् निस्तृणकण्टकाभ्यः
पञ्चमीनिस्तृणकण्टकायाः निस्तृणकण्टकाभ्याम् निस्तृणकण्टकाभ्यः
षष्ठीनिस्तृणकण्टकायाः निस्तृणकण्टकयोः निस्तृणकण्टकानाम्
सप्तमीनिस्तृणकण्टकायाम् निस्तृणकण्टकयोः निस्तृणकण्टकासु

अव्यय ॰निस्तृणकण्टकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria