सुबन्तावली ?निसर्गविनीत

Roma

पुमान्एकद्विबहु
प्रथमानिसर्गविनीतः निसर्गविनीतौ निसर्गविनीताः
सम्बोधनम्निसर्गविनीत निसर्गविनीतौ निसर्गविनीताः
द्वितीयानिसर्गविनीतम् निसर्गविनीतौ निसर्गविनीतान्
तृतीयानिसर्गविनीतेन निसर्गविनीताभ्याम् निसर्गविनीतैः निसर्गविनीतेभिः
चतुर्थीनिसर्गविनीताय निसर्गविनीताभ्याम् निसर्गविनीतेभ्यः
पञ्चमीनिसर्गविनीतात् निसर्गविनीताभ्याम् निसर्गविनीतेभ्यः
षष्ठीनिसर्गविनीतस्य निसर्गविनीतयोः निसर्गविनीतानाम्
सप्तमीनिसर्गविनीते निसर्गविनीतयोः निसर्गविनीतेषु

समास निसर्गविनीत

अव्यय ॰निसर्गविनीतम् ॰निसर्गविनीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria