सुबन्तावली ?निर्व्यपेक्ष

Roma

पुमान्एकद्विबहु
प्रथमानिर्व्यपेक्षः निर्व्यपेक्षौ निर्व्यपेक्षाः
सम्बोधनम्निर्व्यपेक्ष निर्व्यपेक्षौ निर्व्यपेक्षाः
द्वितीयानिर्व्यपेक्षम् निर्व्यपेक्षौ निर्व्यपेक्षान्
तृतीयानिर्व्यपेक्षेण निर्व्यपेक्षाभ्याम् निर्व्यपेक्षैः निर्व्यपेक्षेभिः
चतुर्थीनिर्व्यपेक्षाय निर्व्यपेक्षाभ्याम् निर्व्यपेक्षेभ्यः
पञ्चमीनिर्व्यपेक्षात् निर्व्यपेक्षाभ्याम् निर्व्यपेक्षेभ्यः
षष्ठीनिर्व्यपेक्षस्य निर्व्यपेक्षयोः निर्व्यपेक्षाणाम्
सप्तमीनिर्व्यपेक्षे निर्व्यपेक्षयोः निर्व्यपेक्षेषु

समास निर्व्यपेक्ष

अव्यय ॰निर्व्यपेक्षम् ॰निर्व्यपेक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria