सुबन्तावली ?निर्व्याजीकृत

Roma

पुमान्एकद्विबहु
प्रथमानिर्व्याजीकृतः निर्व्याजीकृतौ निर्व्याजीकृताः
सम्बोधनम्निर्व्याजीकृत निर्व्याजीकृतौ निर्व्याजीकृताः
द्वितीयानिर्व्याजीकृतम् निर्व्याजीकृतौ निर्व्याजीकृतान्
तृतीयानिर्व्याजीकृतेन निर्व्याजीकृताभ्याम् निर्व्याजीकृतैः निर्व्याजीकृतेभिः
चतुर्थीनिर्व्याजीकृताय निर्व्याजीकृताभ्याम् निर्व्याजीकृतेभ्यः
पञ्चमीनिर्व्याजीकृतात् निर्व्याजीकृताभ्याम् निर्व्याजीकृतेभ्यः
षष्ठीनिर्व्याजीकृतस्य निर्व्याजीकृतयोः निर्व्याजीकृतानाम्
सप्तमीनिर्व्याजीकृते निर्व्याजीकृतयोः निर्व्याजीकृतेषु

समास निर्व्याजीकृत

अव्यय ॰निर्व्याजीकृतम् ॰निर्व्याजीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria