सुबन्तावली ?निर्विचिकित्स

Roma

पुमान्एकद्विबहु
प्रथमानिर्विचिकित्सः निर्विचिकित्सौ निर्विचिकित्साः
सम्बोधनम्निर्विचिकित्स निर्विचिकित्सौ निर्विचिकित्साः
द्वितीयानिर्विचिकित्सम् निर्विचिकित्सौ निर्विचिकित्सान्
तृतीयानिर्विचिकित्सेन निर्विचिकित्साभ्याम् निर्विचिकित्सैः निर्विचिकित्सेभिः
चतुर्थीनिर्विचिकित्साय निर्विचिकित्साभ्याम् निर्विचिकित्सेभ्यः
पञ्चमीनिर्विचिकित्सात् निर्विचिकित्साभ्याम् निर्विचिकित्सेभ्यः
षष्ठीनिर्विचिकित्सस्य निर्विचिकित्सयोः निर्विचिकित्सानाम्
सप्तमीनिर्विचिकित्से निर्विचिकित्सयोः निर्विचिकित्सेषु

समास निर्विचिकित्स

अव्यय ॰निर्विचिकित्सम् ॰निर्विचिकित्सात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria