सुबन्तावली ?निरुत्सवारम्भा

Roma

स्त्रीएकद्विबहु
प्रथमानिरुत्सवारम्भा निरुत्सवारम्भे निरुत्सवारम्भाः
सम्बोधनम्निरुत्सवारम्भे निरुत्सवारम्भे निरुत्सवारम्भाः
द्वितीयानिरुत्सवारम्भाम् निरुत्सवारम्भे निरुत्सवारम्भाः
तृतीयानिरुत्सवारम्भया निरुत्सवारम्भाभ्याम् निरुत्सवारम्भाभिः
चतुर्थीनिरुत्सवारम्भायै निरुत्सवारम्भाभ्याम् निरुत्सवारम्भाभ्यः
पञ्चमीनिरुत्सवारम्भायाः निरुत्सवारम्भाभ्याम् निरुत्सवारम्भाभ्यः
षष्ठीनिरुत्सवारम्भायाः निरुत्सवारम्भयोः निरुत्सवारम्भाणाम्
सप्तमीनिरुत्सवारम्भायाम् निरुत्सवारम्भयोः निरुत्सवारम्भासु

अव्यय ॰निरुत्सवारम्भम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria