सुबन्तावली ?निरुद्विग्न

Roma

पुमान्एकद्विबहु
प्रथमानिरुद्विग्नः निरुद्विग्नौ निरुद्विग्नाः
सम्बोधनम्निरुद्विग्न निरुद्विग्नौ निरुद्विग्नाः
द्वितीयानिरुद्विग्नम् निरुद्विग्नौ निरुद्विग्नान्
तृतीयानिरुद्विग्नेन निरुद्विग्नाभ्याम् निरुद्विग्नैः निरुद्विग्नेभिः
चतुर्थीनिरुद्विग्नाय निरुद्विग्नाभ्याम् निरुद्विग्नेभ्यः
पञ्चमीनिरुद्विग्नात् निरुद्विग्नाभ्याम् निरुद्विग्नेभ्यः
षष्ठीनिरुद्विग्नस्य निरुद्विग्नयोः निरुद्विग्नानाम्
सप्तमीनिरुद्विग्ने निरुद्विग्नयोः निरुद्विग्नेषु

समास निरुद्विग्न

अव्यय ॰निरुद्विग्नम् ॰निरुद्विग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria