Declension table of ?nirmūlyamānā

Deva

FeminineSingularDualPlural
Nominativenirmūlyamānā nirmūlyamāne nirmūlyamānāḥ
Vocativenirmūlyamāne nirmūlyamāne nirmūlyamānāḥ
Accusativenirmūlyamānām nirmūlyamāne nirmūlyamānāḥ
Instrumentalnirmūlyamānayā nirmūlyamānābhyām nirmūlyamānābhiḥ
Dativenirmūlyamānāyai nirmūlyamānābhyām nirmūlyamānābhyaḥ
Ablativenirmūlyamānāyāḥ nirmūlyamānābhyām nirmūlyamānābhyaḥ
Genitivenirmūlyamānāyāḥ nirmūlyamānayoḥ nirmūlyamānānām
Locativenirmūlyamānāyām nirmūlyamānayoḥ nirmūlyamānāsu

Adverb -nirmūlyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria