Declension table of ?nirmūlayat

Deva

NeuterSingularDualPlural
Nominativenirmūlayat nirmūlayantī nirmūlayatī nirmūlayanti
Vocativenirmūlayat nirmūlayantī nirmūlayatī nirmūlayanti
Accusativenirmūlayat nirmūlayantī nirmūlayatī nirmūlayanti
Instrumentalnirmūlayatā nirmūlayadbhyām nirmūlayadbhiḥ
Dativenirmūlayate nirmūlayadbhyām nirmūlayadbhyaḥ
Ablativenirmūlayataḥ nirmūlayadbhyām nirmūlayadbhyaḥ
Genitivenirmūlayataḥ nirmūlayatoḥ nirmūlayatām
Locativenirmūlayati nirmūlayatoḥ nirmūlayatsu

Adverb -nirmūlayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria