सुबन्तावली ?निर्मशका

Roma

स्त्रीएकद्विबहु
प्रथमानिर्मशका निर्मशके निर्मशकाः
सम्बोधनम्निर्मशके निर्मशके निर्मशकाः
द्वितीयानिर्मशकाम् निर्मशके निर्मशकाः
तृतीयानिर्मशकया निर्मशकाभ्याम् निर्मशकाभिः
चतुर्थीनिर्मशकायै निर्मशकाभ्याम् निर्मशकाभ्यः
पञ्चमीनिर्मशकायाः निर्मशकाभ्याम् निर्मशकाभ्यः
षष्ठीनिर्मशकायाः निर्मशकयोः निर्मशकानाम्
सप्तमीनिर्मशकायाम् निर्मशकयोः निर्मशकासु

अव्यय ॰निर्मशकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria