Declension table of ?nirmamā

Deva

FeminineSingularDualPlural
Nominativenirmamā nirmame nirmamāḥ
Vocativenirmame nirmame nirmamāḥ
Accusativenirmamām nirmame nirmamāḥ
Instrumentalnirmamayā nirmamābhyām nirmamābhiḥ
Dativenirmamāyai nirmamābhyām nirmamābhyaḥ
Ablativenirmamāyāḥ nirmamābhyām nirmamābhyaḥ
Genitivenirmamāyāḥ nirmamayoḥ nirmamāṇām
Locativenirmamāyām nirmamayoḥ nirmamāsu

Adverb -nirmamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria