सुबन्तावली ?निर्मार्गुक

Roma

पुमान्एकद्विबहु
प्रथमानिर्मार्गुकः निर्मार्गुकौ निर्मार्गुकाः
सम्बोधनम्निर्मार्गुक निर्मार्गुकौ निर्मार्गुकाः
द्वितीयानिर्मार्गुकम् निर्मार्गुकौ निर्मार्गुकान्
तृतीयानिर्मार्गुकेण निर्मार्गुकाभ्याम् निर्मार्गुकैः निर्मार्गुकेभिः
चतुर्थीनिर्मार्गुकाय निर्मार्गुकाभ्याम् निर्मार्गुकेभ्यः
पञ्चमीनिर्मार्गुकात् निर्मार्गुकाभ्याम् निर्मार्गुकेभ्यः
षष्ठीनिर्मार्गुकस्य निर्मार्गुकयोः निर्मार्गुकाणाम्
सप्तमीनिर्मार्गुके निर्मार्गुकयोः निर्मार्गुकेषु

समास निर्मार्गुक

अव्यय ॰निर्मार्गुकम् ॰निर्मार्गुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria