सुबन्तावली ?निर्जिगमिषु आ

Roma

स्त्रीएकद्विबहु
प्रथमानिर्जिगमिषु आ निर्जिगमिषु ए निर्जिगमिषु आः
सम्बोधनम्निर्जिगमिषु ए निर्जिगमिषु ए निर्जिगमिषु आः
द्वितीयानिर्जिगमिषु आम् निर्जिगमिषु ए निर्जिगमिषु आः
तृतीयानिर्जिगमिषु अया निर्जिगमिषु आभ्याम् निर्जिगमिषु आभिः
चतुर्थीनिर्जिगमिषु आयै निर्जिगमिषु आभ्याम् निर्जिगमिषु आभ्यः
पञ्चमीनिर्जिगमिषु आयाः निर्जिगमिषु आभ्याम् निर्जिगमिषु आभ्यः
षष्ठीनिर्जिगमिषु आयाः निर्जिगमिषु अयोः निर्जिगमिषु आनाम्
सप्तमीनिर्जिगमिषु आयाम् निर्जिगमिषु अयोः निर्जिगमिषु आसु

अव्यय ॰निर्जिगमिषु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria