Declension table of ?nirīkṣikā

Deva

FeminineSingularDualPlural
Nominativenirīkṣikā nirīkṣike nirīkṣikāḥ
Vocativenirīkṣike nirīkṣike nirīkṣikāḥ
Accusativenirīkṣikām nirīkṣike nirīkṣikāḥ
Instrumentalnirīkṣikayā nirīkṣikābhyām nirīkṣikābhiḥ
Dativenirīkṣikāyai nirīkṣikābhyām nirīkṣikābhyaḥ
Ablativenirīkṣikāyāḥ nirīkṣikābhyām nirīkṣikābhyaḥ
Genitivenirīkṣikāyāḥ nirīkṣikayoḥ nirīkṣikāṇām
Locativenirīkṣikāyām nirīkṣikayoḥ nirīkṣikāsu

Adverb -nirīkṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria