Declension table of ?nirdhāryamāṇā

Deva

FeminineSingularDualPlural
Nominativenirdhāryamāṇā nirdhāryamāṇe nirdhāryamāṇāḥ
Vocativenirdhāryamāṇe nirdhāryamāṇe nirdhāryamāṇāḥ
Accusativenirdhāryamāṇām nirdhāryamāṇe nirdhāryamāṇāḥ
Instrumentalnirdhāryamāṇayā nirdhāryamāṇābhyām nirdhāryamāṇābhiḥ
Dativenirdhāryamāṇāyai nirdhāryamāṇābhyām nirdhāryamāṇābhyaḥ
Ablativenirdhāryamāṇāyāḥ nirdhāryamāṇābhyām nirdhāryamāṇābhyaḥ
Genitivenirdhāryamāṇāyāḥ nirdhāryamāṇayoḥ nirdhāryamāṇānām
Locativenirdhāryamāṇāyām nirdhāryamāṇayoḥ nirdhāryamāṇāsu

Adverb -nirdhāryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria