सुबन्तावली ?निर्देष्ट्री

Roma

स्त्रीएकद्विबहु
प्रथमानिर्देष्ट्री निर्देष्ट्र्यौ निर्देष्ट्र्यः
सम्बोधनम्निर्देष्ट्रि निर्देष्ट्र्यौ निर्देष्ट्र्यः
द्वितीयानिर्देष्ट्रीम् निर्देष्ट्र्यौ निर्देष्ट्रीः
तृतीयानिर्देष्ट्र्या निर्देष्ट्रीभ्याम् निर्देष्ट्रीभिः
चतुर्थीनिर्देष्ट्र्यै निर्देष्ट्रीभ्याम् निर्देष्ट्रीभ्यः
पञ्चमीनिर्देष्ट्र्याः निर्देष्ट्रीभ्याम् निर्देष्ट्रीभ्यः
षष्ठीनिर्देष्ट्र्याः निर्देष्ट्र्योः निर्देष्ट्रीणाम्
सप्तमीनिर्देष्ट्र्याम् निर्देष्ट्र्योः निर्देष्ट्रीषु

समास निर्देष्ट्रि निर्देष्ट्री

अव्यय ॰निर्देष्ट्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria