सुबन्तावली ?निर्दरण

Roma

पुमान्एकद्विबहु
प्रथमानिर्दरणः निर्दरणौ निर्दरणाः
सम्बोधनम्निर्दरण निर्दरणौ निर्दरणाः
द्वितीयानिर्दरणम् निर्दरणौ निर्दरणान्
तृतीयानिर्दरणेन निर्दरणाभ्याम् निर्दरणैः निर्दरणेभिः
चतुर्थीनिर्दरणाय निर्दरणाभ्याम् निर्दरणेभ्यः
पञ्चमीनिर्दरणात् निर्दरणाभ्याम् निर्दरणेभ्यः
षष्ठीनिर्दरणस्य निर्दरणयोः निर्दरणानाम्
सप्तमीनिर्दरणे निर्दरणयोः निर्दरणेषु

समास निर्दरण

अव्यय ॰निर्दरणम् ॰निर्दरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria