सुबन्तावली ?निर्दारिद्र्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्दारिद्र्यः निर्दारिद्र्यौ निर्दारिद्र्याः
सम्बोधनम्निर्दारिद्र्य निर्दारिद्र्यौ निर्दारिद्र्याः
द्वितीयानिर्दारिद्र्यम् निर्दारिद्र्यौ निर्दारिद्र्यान्
तृतीयानिर्दारिद्र्येण निर्दारिद्र्याभ्याम् निर्दारिद्र्यैः निर्दारिद्र्येभिः
चतुर्थीनिर्दारिद्र्याय निर्दारिद्र्याभ्याम् निर्दारिद्र्येभ्यः
पञ्चमीनिर्दारिद्र्यात् निर्दारिद्र्याभ्याम् निर्दारिद्र्येभ्यः
षष्ठीनिर्दारिद्र्यस्य निर्दारिद्र्ययोः निर्दारिद्र्याणाम्
सप्तमीनिर्दारिद्र्ये निर्दारिद्र्ययोः निर्दारिद्र्येषु

समास निर्दारिद्र्य

अव्यय ॰निर्दारिद्र्यम् ॰निर्दारिद्र्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria