Declension table of ?nirdākṣiṇyā

Deva

FeminineSingularDualPlural
Nominativenirdākṣiṇyā nirdākṣiṇye nirdākṣiṇyāḥ
Vocativenirdākṣiṇye nirdākṣiṇye nirdākṣiṇyāḥ
Accusativenirdākṣiṇyām nirdākṣiṇye nirdākṣiṇyāḥ
Instrumentalnirdākṣiṇyayā nirdākṣiṇyābhyām nirdākṣiṇyābhiḥ
Dativenirdākṣiṇyāyai nirdākṣiṇyābhyām nirdākṣiṇyābhyaḥ
Ablativenirdākṣiṇyāyāḥ nirdākṣiṇyābhyām nirdākṣiṇyābhyaḥ
Genitivenirdākṣiṇyāyāḥ nirdākṣiṇyayoḥ nirdākṣiṇyānām
Locativenirdākṣiṇyāyām nirdākṣiṇyayoḥ nirdākṣiṇyāsu

Adverb -nirdākṣiṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria