सुबन्तावली ?निरपराधवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानिरपराधवत् निरपराधवन्ती निरपराधवती निरपराधवन्ति
सम्बोधनम्निरपराधवत् निरपराधवन्ती निरपराधवती निरपराधवन्ति
द्वितीयानिरपराधवत् निरपराधवन्ती निरपराधवती निरपराधवन्ति
तृतीयानिरपराधवता निरपराधवद्भ्याम् निरपराधवद्भिः
चतुर्थीनिरपराधवते निरपराधवद्भ्याम् निरपराधवद्भ्यः
पञ्चमीनिरपराधवतः निरपराधवद्भ्याम् निरपराधवद्भ्यः
षष्ठीनिरपराधवतः निरपराधवतोः निरपराधवताम्
सप्तमीनिरपराधवति निरपराधवतोः निरपराधवत्सु

अव्यय ॰निरपराधवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria