सुबन्तावली ?निरपराधता

Roma

स्त्रीएकद्विबहु
प्रथमानिरपराधता निरपराधते निरपराधताः
सम्बोधनम्निरपराधते निरपराधते निरपराधताः
द्वितीयानिरपराधताम् निरपराधते निरपराधताः
तृतीयानिरपराधतया निरपराधताभ्याम् निरपराधताभिः
चतुर्थीनिरपराधतायै निरपराधताभ्याम् निरपराधताभ्यः
पञ्चमीनिरपराधतायाः निरपराधताभ्याम् निरपराधताभ्यः
षष्ठीनिरपराधतायाः निरपराधतयोः निरपराधतानाम्
सप्तमीनिरपराधतायाम् निरपराधतयोः निरपराधतासु

अव्यय ॰निरपराधतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria