सुबन्तावली ?निन्दतला

Roma

स्त्रीएकद्विबहु
प्रथमानिन्दतला निन्दतले निन्दतलाः
सम्बोधनम्निन्दतले निन्दतले निन्दतलाः
द्वितीयानिन्दतलाम् निन्दतले निन्दतलाः
तृतीयानिन्दतलया निन्दतलाभ्याम् निन्दतलाभिः
चतुर्थीनिन्दतलायै निन्दतलाभ्याम् निन्दतलाभ्यः
पञ्चमीनिन्दतलायाः निन्दतलाभ्याम् निन्दतलाभ्यः
षष्ठीनिन्दतलायाः निन्दतलयोः निन्दतलानाम्
सप्तमीनिन्दतलायाम् निन्दतलयोः निन्दतलासु

अव्यय ॰निन्दतलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria