सुबन्तावली ?निमित्तायमान

Roma

पुमान्एकद्विबहु
प्रथमानिमित्तायमानः निमित्तायमानौ निमित्तायमानाः
सम्बोधनम्निमित्तायमान निमित्तायमानौ निमित्तायमानाः
द्वितीयानिमित्तायमानम् निमित्तायमानौ निमित्तायमानान्
तृतीयानिमित्तायमानेन निमित्तायमानाभ्याम् निमित्तायमानैः निमित्तायमानेभिः
चतुर्थीनिमित्तायमानाय निमित्तायमानाभ्याम् निमित्तायमानेभ्यः
पञ्चमीनिमित्तायमानात् निमित्तायमानाभ्याम् निमित्तायमानेभ्यः
षष्ठीनिमित्तायमानस्य निमित्तायमानयोः निमित्तायमानानाम्
सप्तमीनिमित्तायमाने निमित्तायमानयोः निमित्तायमानेषु

समास निमित्तायमान

अव्यय ॰निमित्तायमानम् ॰निमित्तायमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria