सुबन्तावली ?निम्बार्ककरवीरार्चनव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमानिम्बार्ककरवीरार्चनव्रतम् निम्बार्ककरवीरार्चनव्रते निम्बार्ककरवीरार्चनव्रतानि
सम्बोधनम्निम्बार्ककरवीरार्चनव्रत निम्बार्ककरवीरार्चनव्रते निम्बार्ककरवीरार्चनव्रतानि
द्वितीयानिम्बार्ककरवीरार्चनव्रतम् निम्बार्ककरवीरार्चनव्रते निम्बार्ककरवीरार्चनव्रतानि
तृतीयानिम्बार्ककरवीरार्चनव्रतेन निम्बार्ककरवीरार्चनव्रताभ्याम् निम्बार्ककरवीरार्चनव्रतैः
चतुर्थीनिम्बार्ककरवीरार्चनव्रताय निम्बार्ककरवीरार्चनव्रताभ्याम् निम्बार्ककरवीरार्चनव्रतेभ्यः
पञ्चमीनिम्बार्ककरवीरार्चनव्रतात् निम्बार्ककरवीरार्चनव्रताभ्याम् निम्बार्ककरवीरार्चनव्रतेभ्यः
षष्ठीनिम्बार्ककरवीरार्चनव्रतस्य निम्बार्ककरवीरार्चनव्रतयोः निम्बार्ककरवीरार्चनव्रतानाम्
सप्तमीनिम्बार्ककरवीरार्चनव्रते निम्बार्ककरवीरार्चनव्रतयोः निम्बार्ककरवीरार्चनव्रतेषु

समास निम्बार्ककरवीरार्चनव्रत

अव्यय ॰निम्बार्ककरवीरार्चनव्रतम् ॰निम्बार्ककरवीरार्चनव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria