Declension table of ?nikaṣāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenikaṣāyiṣyamāṇam nikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇāni
Vocativenikaṣāyiṣyamāṇa nikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇāni
Accusativenikaṣāyiṣyamāṇam nikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇāni
Instrumentalnikaṣāyiṣyamāṇena nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇaiḥ
Dativenikaṣāyiṣyamāṇāya nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇebhyaḥ
Ablativenikaṣāyiṣyamāṇāt nikaṣāyiṣyamāṇābhyām nikaṣāyiṣyamāṇebhyaḥ
Genitivenikaṣāyiṣyamāṇasya nikaṣāyiṣyamāṇayoḥ nikaṣāyiṣyamāṇānām
Locativenikaṣāyiṣyamāṇe nikaṣāyiṣyamāṇayoḥ nikaṣāyiṣyamāṇeṣu

Compound nikaṣāyiṣyamāṇa -

Adverb -nikaṣāyiṣyamāṇam -nikaṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria