सुबन्तावली ?निजशत्रु

Roma

पुमान्एकद्विबहु
प्रथमानिजशत्रुः निजशत्रू निजशत्रवः
सम्बोधनम्निजशत्रो निजशत्रू निजशत्रवः
द्वितीयानिजशत्रुम् निजशत्रू निजशत्रून्
तृतीयानिजशत्रुणा निजशत्रुभ्याम् निजशत्रुभिः
चतुर्थीनिजशत्रवे निजशत्रुभ्याम् निजशत्रुभ्यः
पञ्चमीनिजशत्रोः निजशत्रुभ्याम् निजशत्रुभ्यः
षष्ठीनिजशत्रोः निजशत्र्वोः निजशत्रूणाम्
सप्तमीनिजशत्रौ निजशत्र्वोः निजशत्रुषु

समास निजशत्रु

अव्यय ॰निजशत्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria