Declension table of ?nīyamāna

Deva

NeuterSingularDualPlural
Nominativenīyamānam nīyamāne nīyamānāni
Vocativenīyamāna nīyamāne nīyamānāni
Accusativenīyamānam nīyamāne nīyamānāni
Instrumentalnīyamānena nīyamānābhyām nīyamānaiḥ
Dativenīyamānāya nīyamānābhyām nīyamānebhyaḥ
Ablativenīyamānāt nīyamānābhyām nīyamānebhyaḥ
Genitivenīyamānasya nīyamānayoḥ nīyamānānām
Locativenīyamāne nīyamānayoḥ nīyamāneṣu

Compound nīyamāna -

Adverb -nīyamānam -nīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria