Declension table of ?nīlitavatī

Deva

FeminineSingularDualPlural
Nominativenīlitavatī nīlitavatyau nīlitavatyaḥ
Vocativenīlitavati nīlitavatyau nīlitavatyaḥ
Accusativenīlitavatīm nīlitavatyau nīlitavatīḥ
Instrumentalnīlitavatyā nīlitavatībhyām nīlitavatībhiḥ
Dativenīlitavatyai nīlitavatībhyām nīlitavatībhyaḥ
Ablativenīlitavatyāḥ nīlitavatībhyām nīlitavatībhyaḥ
Genitivenīlitavatyāḥ nīlitavatyoḥ nīlitavatīnām
Locativenīlitavatyām nīlitavatyoḥ nīlitavatīṣu

Compound nīlitavati - nīlitavatī -

Adverb -nīlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria