Declension table of ?nīlitavat

Deva

NeuterSingularDualPlural
Nominativenīlitavat nīlitavantī nīlitavatī nīlitavanti
Vocativenīlitavat nīlitavantī nīlitavatī nīlitavanti
Accusativenīlitavat nīlitavantī nīlitavatī nīlitavanti
Instrumentalnīlitavatā nīlitavadbhyām nīlitavadbhiḥ
Dativenīlitavate nīlitavadbhyām nīlitavadbhyaḥ
Ablativenīlitavataḥ nīlitavadbhyām nīlitavadbhyaḥ
Genitivenīlitavataḥ nīlitavatoḥ nīlitavatām
Locativenīlitavati nīlitavatoḥ nīlitavatsu

Adverb -nīlitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria