Declension table of ?nīlitavat

Deva

MasculineSingularDualPlural
Nominativenīlitavān nīlitavantau nīlitavantaḥ
Vocativenīlitavan nīlitavantau nīlitavantaḥ
Accusativenīlitavantam nīlitavantau nīlitavataḥ
Instrumentalnīlitavatā nīlitavadbhyām nīlitavadbhiḥ
Dativenīlitavate nīlitavadbhyām nīlitavadbhyaḥ
Ablativenīlitavataḥ nīlitavadbhyām nīlitavadbhyaḥ
Genitivenīlitavataḥ nīlitavatoḥ nīlitavatām
Locativenīlitavati nīlitavatoḥ nīlitavatsu

Compound nīlitavat -

Adverb -nīlitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria