सुबन्तावली ?नीलपिष्टौण्डी

Roma

स्त्रीएकद्विबहु
प्रथमानीलपिष्टौण्डी नीलपिष्टौण्ड्यौ नीलपिष्टौण्ड्यः
सम्बोधनम्नीलपिष्टौण्डि नीलपिष्टौण्ड्यौ नीलपिष्टौण्ड्यः
द्वितीयानीलपिष्टौण्डीम् नीलपिष्टौण्ड्यौ नीलपिष्टौण्डीः
तृतीयानीलपिष्टौण्ड्या नीलपिष्टौण्डीभ्याम् नीलपिष्टौण्डीभिः
चतुर्थीनीलपिष्टौण्ड्यै नीलपिष्टौण्डीभ्याम् नीलपिष्टौण्डीभ्यः
पञ्चमीनीलपिष्टौण्ड्याः नीलपिष्टौण्डीभ्याम् नीलपिष्टौण्डीभ्यः
षष्ठीनीलपिष्टौण्ड्याः नीलपिष्टौण्ड्योः नीलपिष्टौण्डीनाम्
सप्तमीनीलपिष्टौण्ड्याम् नीलपिष्टौण्ड्योः नीलपिष्टौण्डीषु

समास नीलपिष्टौण्डि नीलपिष्टौण्डी

अव्यय ॰नीलपिष्टौण्डि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria