Declension table of ?nīlāyitavya

Deva

NeuterSingularDualPlural
Nominativenīlāyitavyam nīlāyitavye nīlāyitavyāni
Vocativenīlāyitavya nīlāyitavye nīlāyitavyāni
Accusativenīlāyitavyam nīlāyitavye nīlāyitavyāni
Instrumentalnīlāyitavyena nīlāyitavyābhyām nīlāyitavyaiḥ
Dativenīlāyitavyāya nīlāyitavyābhyām nīlāyitavyebhyaḥ
Ablativenīlāyitavyāt nīlāyitavyābhyām nīlāyitavyebhyaḥ
Genitivenīlāyitavyasya nīlāyitavyayoḥ nīlāyitavyānām
Locativenīlāyitavye nīlāyitavyayoḥ nīlāyitavyeṣu

Compound nīlāyitavya -

Adverb -nīlāyitavyam -nīlāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria