Declension table of ?nīlāyitavya

Deva

MasculineSingularDualPlural
Nominativenīlāyitavyaḥ nīlāyitavyau nīlāyitavyāḥ
Vocativenīlāyitavya nīlāyitavyau nīlāyitavyāḥ
Accusativenīlāyitavyam nīlāyitavyau nīlāyitavyān
Instrumentalnīlāyitavyena nīlāyitavyābhyām nīlāyitavyaiḥ nīlāyitavyebhiḥ
Dativenīlāyitavyāya nīlāyitavyābhyām nīlāyitavyebhyaḥ
Ablativenīlāyitavyāt nīlāyitavyābhyām nīlāyitavyebhyaḥ
Genitivenīlāyitavyasya nīlāyitavyayoḥ nīlāyitavyānām
Locativenīlāyitavye nīlāyitavyayoḥ nīlāyitavyeṣu

Compound nīlāyitavya -

Adverb -nīlāyitavyam -nīlāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria