Declension table of ?nīhārāyamāṇa

Deva

MasculineSingularDualPlural
Nominativenīhārāyamāṇaḥ nīhārāyamāṇau nīhārāyamāṇāḥ
Vocativenīhārāyamāṇa nīhārāyamāṇau nīhārāyamāṇāḥ
Accusativenīhārāyamāṇam nīhārāyamāṇau nīhārāyamāṇān
Instrumentalnīhārāyamāṇena nīhārāyamāṇābhyām nīhārāyamāṇaiḥ nīhārāyamāṇebhiḥ
Dativenīhārāyamāṇāya nīhārāyamāṇābhyām nīhārāyamāṇebhyaḥ
Ablativenīhārāyamāṇāt nīhārāyamāṇābhyām nīhārāyamāṇebhyaḥ
Genitivenīhārāyamāṇasya nīhārāyamāṇayoḥ nīhārāyamāṇānām
Locativenīhārāyamāṇe nīhārāyamāṇayoḥ nīhārāyamāṇeṣu

Compound nīhārāyamāṇa -

Adverb -nīhārāyamāṇam -nīhārāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria