सुबन्तावली ?नीडगर्भ

Roma

पुमान्एकद्विबहु
प्रथमानीडगर्भः नीडगर्भौ नीडगर्भाः
सम्बोधनम्नीडगर्भ नीडगर्भौ नीडगर्भाः
द्वितीयानीडगर्भम् नीडगर्भौ नीडगर्भान्
तृतीयानीडगर्भेण नीडगर्भाभ्याम् नीडगर्भैः नीडगर्भेभिः
चतुर्थीनीडगर्भाय नीडगर्भाभ्याम् नीडगर्भेभ्यः
पञ्चमीनीडगर्भात् नीडगर्भाभ्याम् नीडगर्भेभ्यः
षष्ठीनीडगर्भस्य नीडगर्भयोः नीडगर्भाणाम्
सप्तमीनीडगर्भे नीडगर्भयोः नीडगर्भेषु

समास नीडगर्भ

अव्यय ॰नीडगर्भम् ॰नीडगर्भात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria