Declension table of ?nidritavatī

Deva

FeminineSingularDualPlural
Nominativenidritavatī nidritavatyau nidritavatyaḥ
Vocativenidritavati nidritavatyau nidritavatyaḥ
Accusativenidritavatīm nidritavatyau nidritavatīḥ
Instrumentalnidritavatyā nidritavatībhyām nidritavatībhiḥ
Dativenidritavatyai nidritavatībhyām nidritavatībhyaḥ
Ablativenidritavatyāḥ nidritavatībhyām nidritavatībhyaḥ
Genitivenidritavatyāḥ nidritavatyoḥ nidritavatīnām
Locativenidritavatyām nidritavatyoḥ nidritavatīṣu

Compound nidritavati - nidritavatī -

Adverb -nidritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria