सुबन्तावली ?निद्रामुद्रिता

Roma

स्त्रीएकद्विबहु
प्रथमानिद्रामुद्रिता निद्रामुद्रिते निद्रामुद्रिताः
सम्बोधनम्निद्रामुद्रिते निद्रामुद्रिते निद्रामुद्रिताः
द्वितीयानिद्रामुद्रिताम् निद्रामुद्रिते निद्रामुद्रिताः
तृतीयानिद्रामुद्रितया निद्रामुद्रिताभ्याम् निद्रामुद्रिताभिः
चतुर्थीनिद्रामुद्रितायै निद्रामुद्रिताभ्याम् निद्रामुद्रिताभ्यः
पञ्चमीनिद्रामुद्रितायाः निद्रामुद्रिताभ्याम् निद्रामुद्रिताभ्यः
षष्ठीनिद्रामुद्रितायाः निद्रामुद्रितयोः निद्रामुद्रितानाम्
सप्तमीनिद्रामुद्रितायाम् निद्रामुद्रितयोः निद्रामुद्रितासु

अव्यय ॰निद्रामुद्रितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria