सुबन्तावली ?निद्राद्रुह्

Roma

नपुंसकम्एकद्विबहु
प्रथमानिद्राध्रुट् निद्राध्रुक् निद्राद्रुही निद्राद्रुंहि
सम्बोधनम्निद्राध्रुट् निद्राध्रुक् निद्राद्रुही निद्राद्रुंहि
द्वितीयानिद्राध्रुट् निद्राध्रुक् निद्राद्रुही निद्राद्रुंहि
तृतीयानिद्राद्रुहा निद्राध्रुड्भ्याम् निद्राध्रुग्भ्याम् निद्राध्रुड्भिः निद्राध्रुग्भिः
चतुर्थीनिद्राद्रुहे निद्राध्रुड्भ्याम् निद्राध्रुग्भ्याम् निद्राध्रुड्भ्यः निद्राध्रुग्भ्यः
पञ्चमीनिद्राद्रुहः निद्राध्रुड्भ्याम् निद्राध्रुग्भ्याम् निद्राध्रुड्भ्यः निद्राध्रुग्भ्यः
षष्ठीनिद्राद्रुहः निद्राद्रुहोः निद्राद्रुहाम्
सप्तमीनिद्राद्रुहि निद्राद्रुहोः निद्राध्रुट्सु निद्राध्रुक्षु

समास निद्राध्रुक् निद्राध्रुट्

अव्यय ॰निद्राध्रुक् ॰निद्राध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria