सुबन्तावली ?निष्प्रतिभान

Roma

पुमान्एकद्विबहु
प्रथमानिष्प्रतिभानः निष्प्रतिभानौ निष्प्रतिभानाः
सम्बोधनम्निष्प्रतिभान निष्प्रतिभानौ निष्प्रतिभानाः
द्वितीयानिष्प्रतिभानम् निष्प्रतिभानौ निष्प्रतिभानान्
तृतीयानिष्प्रतिभानेन निष्प्रतिभानाभ्याम् निष्प्रतिभानैः निष्प्रतिभानेभिः
चतुर्थीनिष्प्रतिभानाय निष्प्रतिभानाभ्याम् निष्प्रतिभानेभ्यः
पञ्चमीनिष्प्रतिभानात् निष्प्रतिभानाभ्याम् निष्प्रतिभानेभ्यः
षष्ठीनिष्प्रतिभानस्य निष्प्रतिभानयोः निष्प्रतिभानानाम्
सप्तमीनिष्प्रतिभाने निष्प्रतिभानयोः निष्प्रतिभानेषु

समास निष्प्रतिभान

अव्यय ॰निष्प्रतिभानम् ॰निष्प्रतिभानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria