सुबन्तावली ?निष्परामर्श

Roma

पुमान्एकद्विबहु
प्रथमानिष्परामर्शः निष्परामर्शौ निष्परामर्शाः
सम्बोधनम्निष्परामर्श निष्परामर्शौ निष्परामर्शाः
द्वितीयानिष्परामर्शम् निष्परामर्शौ निष्परामर्शान्
तृतीयानिष्परामर्शेन निष्परामर्शाभ्याम् निष्परामर्शैः निष्परामर्शेभिः
चतुर्थीनिष्परामर्शाय निष्परामर्शाभ्याम् निष्परामर्शेभ्यः
पञ्चमीनिष्परामर्शात् निष्परामर्शाभ्याम् निष्परामर्शेभ्यः
षष्ठीनिष्परामर्शस्य निष्परामर्शयोः निष्परामर्शानाम्
सप्तमीनिष्परामर्शे निष्परामर्शयोः निष्परामर्शेषु

समास निष्परामर्श

अव्यय ॰निष्परामर्शम् ॰निष्परामर्शात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria