सुबन्तावली ?निष्कनिष्ठिक

Roma

पुमान्एकद्विबहु
प्रथमानिष्कनिष्ठिकः निष्कनिष्ठिकौ निष्कनिष्ठिकाः
सम्बोधनम्निष्कनिष्ठिक निष्कनिष्ठिकौ निष्कनिष्ठिकाः
द्वितीयानिष्कनिष्ठिकम् निष्कनिष्ठिकौ निष्कनिष्ठिकान्
तृतीयानिष्कनिष्ठिकेन निष्कनिष्ठिकाभ्याम् निष्कनिष्ठिकैः निष्कनिष्ठिकेभिः
चतुर्थीनिष्कनिष्ठिकाय निष्कनिष्ठिकाभ्याम् निष्कनिष्ठिकेभ्यः
पञ्चमीनिष्कनिष्ठिकात् निष्कनिष्ठिकाभ्याम् निष्कनिष्ठिकेभ्यः
षष्ठीनिष्कनिष्ठिकस्य निष्कनिष्ठिकयोः निष्कनिष्ठिकानाम्
सप्तमीनिष्कनिष्ठिके निष्कनिष्ठिकयोः निष्कनिष्ठिकेषु

समास निष्कनिष्ठिक

अव्यय ॰निष्कनिष्ठिकम् ॰निष्कनिष्ठिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria