सुबन्तावली ?निष्काङ्क्ष

Roma

पुमान्एकद्विबहु
प्रथमानिष्काङ्क्षः निष्काङ्क्षौ निष्काङ्क्षाः
सम्बोधनम्निष्काङ्क्ष निष्काङ्क्षौ निष्काङ्क्षाः
द्वितीयानिष्काङ्क्षम् निष्काङ्क्षौ निष्काङ्क्षान्
तृतीयानिष्काङ्क्षेण निष्काङ्क्षाभ्याम् निष्काङ्क्षैः निष्काङ्क्षेभिः
चतुर्थीनिष्काङ्क्षाय निष्काङ्क्षाभ्याम् निष्काङ्क्षेभ्यः
पञ्चमीनिष्काङ्क्षात् निष्काङ्क्षाभ्याम् निष्काङ्क्षेभ्यः
षष्ठीनिष्काङ्क्षस्य निष्काङ्क्षयोः निष्काङ्क्षाणाम्
सप्तमीनिष्काङ्क्षे निष्काङ्क्षयोः निष्काङ्क्षेषु

समास निष्काङ्क्ष

अव्यय ॰निष्काङ्क्षम् ॰निष्काङ्क्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria