सुबन्तावली ?निष्कृष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिष्कृष्यमाणः निष्कृष्यमाणौ निष्कृष्यमाणाः
सम्बोधनम्निष्कृष्यमाण निष्कृष्यमाणौ निष्कृष्यमाणाः
द्वितीयानिष्कृष्यमाणम् निष्कृष्यमाणौ निष्कृष्यमाणान्
तृतीयानिष्कृष्यमाणेन निष्कृष्यमाणाभ्याम् निष्कृष्यमाणैः निष्कृष्यमाणेभिः
चतुर्थीनिष्कृष्यमाणाय निष्कृष्यमाणाभ्याम् निष्कृष्यमाणेभ्यः
पञ्चमीनिष्कृष्यमाणात् निष्कृष्यमाणाभ्याम् निष्कृष्यमाणेभ्यः
षष्ठीनिष्कृष्यमाणस्य निष्कृष्यमाणयोः निष्कृष्यमाणानाम्
सप्तमीनिष्कृष्यमाणे निष्कृष्यमाणयोः निष्कृष्यमाणेषु

समास निष्कृष्यमाण

अव्यय ॰निष्कृष्यमाणम् ॰निष्कृष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria