सुबन्तावली ?निःसरणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानिःसरणवत् निःसरणवन्ती निःसरणवती निःसरणवन्ति
सम्बोधनम्निःसरणवत् निःसरणवन्ती निःसरणवती निःसरणवन्ति
द्वितीयानिःसरणवत् निःसरणवन्ती निःसरणवती निःसरणवन्ति
तृतीयानिःसरणवता निःसरणवद्भ्याम् निःसरणवद्भिः
चतुर्थीनिःसरणवते निःसरणवद्भ्याम् निःसरणवद्भ्यः
पञ्चमीनिःसरणवतः निःसरणवद्भ्याम् निःसरणवद्भ्यः
षष्ठीनिःसरणवतः निःसरणवतोः निःसरणवताम्
सप्तमीनिःसरणवति निःसरणवतोः निःसरणवत्सु

अव्यय ॰निःसरणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria