सुबन्तावली ?निःसरणवत्

Roma

पुमान्एकद्विबहु
प्रथमानिःसरणवान् निःसरणवन्तौ निःसरणवन्तः
सम्बोधनम्निःसरणवन् निःसरणवन्तौ निःसरणवन्तः
द्वितीयानिःसरणवन्तम् निःसरणवन्तौ निःसरणवतः
तृतीयानिःसरणवता निःसरणवद्भ्याम् निःसरणवद्भिः
चतुर्थीनिःसरणवते निःसरणवद्भ्याम् निःसरणवद्भ्यः
पञ्चमीनिःसरणवतः निःसरणवद्भ्याम् निःसरणवद्भ्यः
षष्ठीनिःसरणवतः निःसरणवतोः निःसरणवताम्
सप्तमीनिःसरणवति निःसरणवतोः निःसरणवत्सु

समास निःसरणवत्

अव्यय ॰निःसरणवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria